विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध, धकारः । स तवर्गचतुर्थो वर्णो व्यञ्जनोनविंशश्च । अस्योच्चारणस्थानं दन्तः । इति व्याकरणम् ॥ (यथा, शिक्षायाम् । १७ । “दन्त्या ऌतुलसाः स्मृताः ।” इति ॥) अस्य स्वरूपं यथा, -- “धकारं परमेशानि ! कुण्डली मोक्षरूपिणी । आत्मादितत्त्वसंयुक्तं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं देवि ! त्रिशक्तिसहितं सदा । त्रिबिन्दुसहितं वर्णं धकारं हृदि भावय ॥ पीतविद्युल्लताकारं चतुर्व्वर्गप्रदायकम् ॥” इति कामधेनुतन्त्रम् ॥ “त्रिकोणरूपरेखायां त्रयो देवा वसन्ति च । विश्वेश्वरी विश्वमाता वामतः स्कन्धतः स्थिता ॥” इति वर्णोद्धारतन्त्रम् ॥ अस्य ध्यानं यथा, -- “षड्भुजां मेघवर्णाञ्च रक्ताम्बरधरां पराम् । वरदां शोभनां रम्यां चतुर्व्वर्गप्रदायिनीम् ॥ एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधा जपेत् ॥” अस्य नामानि यथा -- “धो धनार्थो रुचिः स्थाणुः सात्वतो योगिनीप्रियः । मीनेशः शङ्खिनी तोयं नागेशो विश्वपाबनी ॥ धिषणा धरणा चिन्ता नेत्रयुग्मं प्रियो मतिः । पीतवासा त्रिवर्णा च धाता धर्म्मप्लवङ्गमः ॥ सन्दर्शो मोहनो लज्जा वज्रतुण्डाधरं धरा । वामपादाङ्गुलेर्म्मूलं ज्येष्ठा सुरपुरं भवः ॥ स्पर्शात्मा दीर्घजङ्घा च धनेशो धनमञ्चयः ॥” इति नानातन्त्रशास्त्रम् ॥

धम्, क्ली, (दधाति सुखमिति । धा + डः ।) धनम् । इति मेदिनी । धे, १ ॥

धः, पुं, (दधाति धरति विश्वमिति । धा + डः ।) ब्रह्मा । (दधाति निधिमिति ।) कुवेरः । (दधाति जीवानां शुभाशुभमिति ।) धर्म्मः । इति मेदिनी । धे, १ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ दधाति धा--ड।

१ धर्मे

२ कुवेरे

३ ब्रह्मणि च।

४ धनेन॰ मेदि॰।

५ धकारवर्णे
“धोधनार्थो रुचिः स्थाणुः” वर्णाभिधानम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध¦ The aspirated letter corresponding to the preceding, and expressed by D'h.

ध¦ m. (धः)
1. A name of BRAMHA
4.
2. A name KUVE4RA.
3. Virtue, moral merit n. (-धं) Wealth, property. E. धा to have or possess, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध [dh], a. (At the end of comp.) Placing, holding, containing, causing &c.

धः An epithet of Brahmā.

N. of Kubera.

Virtue, moral merit.

(in music) The 6th note of the gamut. -धम् Wealth, property. tiger, made of or covered with a tiger's skin. -पः A car covered with a tiger's skin. -पम् The skin of a tiger.

धम् [dham], 1 P. See ध्मा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ध aspirate of the preceding letter ,

ध mf( आ)n. (1. धा; See. 2. धा) ifc. placing , putting

ध mf( आ)n. holding , possessing , having

ध mf( आ)n. bestowing , granting , causing etc. (See. अ-दोम-ध, गर्भ-ध)

ध m. N. of ब्रह्माor कुबेरL.

ध m. (in music) the 6th note of the gamut

ध m. virtue , merit L.

ध n. wealth , property L.

ध n. दुर्-धा(qq. vv.)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



dhanaṁjaya .................................. p32
dhaniṣṭhā .................................... p255
dhaneśvarasya āyatanam .......... p604
dharmatīrtha .............................. p369
dharmapṛṣṭha .............................. p369
dharmayuga .................................. p255
dharmāraṇya ................................ p369
dhātur āyatanam ........................ p604
dhāturastra ................................ p109
dhāraṇa ........................................ p32
dhārā ............................................ p369
dhārtarāṣṭrapura ...................... p604
dhūtapāpā .................................... p369
dhūmaketu .................................... p255
dhūmatyā ...................................... p369
dhūmāvatī .................................... p369
dhūrtaka ...................................... p32
dhṛtarāṣṭra ................................ p32
dhṛtarāṣṭrasya āśramaḥ^1 ...... p537
dhṛtarāṣṭrasya āśramaḥ^2 ...... p539
dhṛtarāṣṭrī ................................ p32
dhṛtimant .................................... p754
dhenuka ........................................ p370
dhaundhumāra .............................. p185
dhaumyāśrama .............................. p539
dhruva^1 ...................................... p255
dhruva^2 ...................................... p256
dhruva^3 ...................................... p256
dhruvadvāra ................................ p370
dhvajaviṣkambha ........................ p32
dhvajinyutsavasaṁketa ............ p755

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



dhanaṁjaya .................................. p32
dhaniṣṭhā .................................... p255
dhaneśvarasya āyatanam .......... p604
dharmatīrtha .............................. p369
dharmapṛṣṭha .............................. p369
dharmayuga .................................. p255
dharmāraṇya ................................ p369
dhātur āyatanam ........................ p604
dhāturastra ................................ p109
dhāraṇa ........................................ p32
dhārā ............................................ p369
dhārtarāṣṭrapura ...................... p604
dhūtapāpā .................................... p369
dhūmaketu .................................... p255
dhūmatyā ...................................... p369
dhūmāvatī .................................... p369
dhūrtaka ...................................... p32
dhṛtarāṣṭra ................................ p32
dhṛtarāṣṭrasya āśramaḥ^1 ...... p537
dhṛtarāṣṭrasya āśramaḥ^2 ...... p539
dhṛtarāṣṭrī ................................ p32
dhṛtimant .................................... p754
dhenuka ........................................ p370
dhaundhumāra .............................. p185
dhaumyāśrama .............................. p539
dhruva^1 ...................................... p255
dhruva^2 ...................................... p256
dhruva^3 ...................................... p256
dhruvadvāra ................................ p370
dhvajaviṣkambha ........................ p32
dhvajinyutsavasaṁketa ............ p755

"https://sa.wiktionary.org/w/index.php?title=ध&oldid=507751" इत्यस्माद् प्रतिप्राप्तम्