पार्थिव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिवम्, क्ली, (पृथिव्या विकारः पृथिव्यां भवमिति वा अञ् ।) तगरपुष्पम् । इति राजनिर्घण्टः ॥

पार्थिवः, पुं, (पृथिव्या ईश्वरः ।) पृथिवी + “तस्येश्वरः ।” ५ । १ । ४२ । इति अञ् ।) राजा । इत्यमरः ॥ (यथा, मनुः । २ । १३९ । “तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥” वत्सरविशेषः । यथा, -- “बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने । सौराष्ट्रलाटदेशे च पार्थिवे नात्र संशयः ॥” इति चिन्तामणिधृतवचनम् ॥ पृथिव्या अयं इत्यण् ।) शरावः । इति त्रिकाण्डशेषः ॥ (पृथिव्या विकार इति । “सर्व्व- भूमिपृथिवीभ्यामणञौ ।” ५ । १ । ४१ । इत्यञ् ।) पृथिवीविकृतौ, त्रि । इति मेदिनी ॥ (यथा, भागवते । १ । २ । २४ । “पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ॥” पृथिव्या निमित्तं संयोग उत्पातो वा ॥ पृथिवीसम्बन्धिनि, त्रि । यदुक्तम् । “मधुमत् पार्थिवं रजः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

2।8।1।2।3

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव¦ पु॰ पृथिव्या ईश्वरः अण्।

१ राजनि पृथिव्याविकारःइदं वा उत्सा॰ अञ्।

२ भूमिभवे त्रि॰

३ सीतायां स्त्रीङीप्।

४ तगरपुष्पे न॰ राजनि॰। पृथिव्याः निमित्तंसंयोग उत्पातो वा अण्।

५ पृथिवीनिमित्ते

६ तत्संयोगे

७ तदुत्पाते च पशरीरे पु॰ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव¦ mfn. (-वः-वा or वी-वं)
1. Earthen, made or derived from earth.
2. Ruling or possessing the earth.
3. Princely, royal. m. (-वः)
1. A king, a prince.
2. An earthen vessel.
3. An inhabi- tant of the earth. f. (-वी)
1. A name of S4ITA.
2. An epithet of Lakshmi. E. पृथिवी the earth, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव [pārthiva], a. (-वी f.) [पृथिव्याः ईश्वरः इदं वा अण्]

Earthen, earthy, terrestrial, relating to the earth; यतो रजः पार्थिवमुज्जिहीते R.13.64.

Ruling the earth.

Princely, royal.

वः An inhabitant of the earth.

A king, sovereign; अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः R.8.1.

An earthen vessel.

The body.

The विकार of the earth; अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः Bhāg.5.12.5.

A गृह्याग्नि of the naming ceremony (नामकरण). -वम् An earthy substance.

वा A royal concubine.

Arsenic (see निघण्टरत्नाकर). -Comp. a prince, the son of a king.-नन्दिनी, -सुता, -कन्या the daughter of a king, princess. -आत्मजः, -नन्दनः, -सुतः, -पुत्रः the sun. ˚पौत्रः 'Yama's son', Yudhiṣṭhira; स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः Mb.3.118.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव mf( ईor आ; See. Pa1n2. 4-1 , 85 , Va1rtt. 2 )n. (fr. पृथिवीf. of पृथु)earthen , earthy , earthly , being in or relating to or coming from the earth , terrestrial RV. etc.

पार्थिव mf( ई)n. (from m. below)fit for kings or princes , royal , princely MBh. Hariv.

पार्थिव m. an inhabitant of the earth RV. AV.

पार्थिव m. a lord of the earth , king , prince , warrior Mn. MBh. etc.

पार्थिव m. an earthen vessel L.

पार्थिव m. a partic. अग्निGr2ihya1s.

पार्थिव m. the 19th (or 53rd) year in Jupiter's cycle of 60 years Var.

पार्थिव m. ( pl. )N. of a family belonging to the कौशिकs Hariv.

पार्थिव n. ( pl. )the regions of the earth RV.

पार्थिव n. an earthy substance Hariv. ( v.l. थवि) Sus3r.

पार्थिव n. Tabernaemontana Coronaria L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an आर्षेय Pravara. M. १९६. 9. [page२-319+ ३०]
(II)--one of the three fires; it was so called when (1/4) of the night of ब्रह्मा was remaining. वा. ५३. 5-7.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्थिव पु.
(पृथ्वी + अण्) सात अगिन्यों में एक का नाम [अन्य अगिन्यां हैं ः क्रव्याद्, वार्ष, वायव्य एवं आदित्य, छठां एवं सातवां छूट रहा है], श्रौ.को. (अं.) 1.191।

"https://sa.wiktionary.org/w/index.php?title=पार्थिव&oldid=479238" इत्यस्माद् प्रतिप्राप्तम्