स्पशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पशः, पुं, (स्पशतीति । स्पश + पचाद्यच् ।) चरः । (यथा, महाभारते । १ । १४७ । २५ । “वयन्तु यदि दाहस्य बिभ्यतः पद्रवेमहि । स्पशैर्नो घातयेत् सर्व्वान् राज्यलुब्धः सुयोधनः ॥”) अभिसरः । इत्यमरः । ३ । ३ । २१३ ॥ चरो गूढपुरुषः । अभिसरो युद्धम् । प्राणनिरपेक्षो यो द्रव्यार्थं व्याडं हस्तिनं वा योधयति सोऽभि- सरः । इत्येके । इमौ द्वौ स्पशौ । इति भरतः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पशः [spaśḥ], [स्पश्-अच्]

A spy, a secret emissary or agent; स्पशे शनैर्गतवति तत्र विद्विषाम् Śi.17.2; Mu.3.13; see अपस्पश also.

Fight, war, battle.

One who fights with savage animals (for reward), or the fight itself.

"https://sa.wiktionary.org/w/index.php?title=स्पशः&oldid=256448" इत्यस्माद् प्रतिप्राप्तम्