जुगुप्सा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुगुप्सा, स्त्री, (गुप निन्दायाम् + सन् + भावे अ- स्ततष्टाप् ।) निन्दा । इत्यमरः । १ । ६ । १३ ॥ (यथा, साहित्यदर्पणे । ३ । १७६ । “दोषेक्षणादिभिर्गर्हा जुगुप्सा विषयोद्भवा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुगुप्सा स्त्री।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

1।6।13।2।2

अवर्णाक्षेपनिर्वादपरीवादापवादवत्. उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुगुप्सा¦ स्त्री गुप--निन्दायां स्वार्थे सन्--भावे अ टाप्। निन्दायाम् अमरः। सा च वीभत्सरसस्य स्थायिभावःशान्तरसव्यभिचारिभावश्च। यथोक्तं सा॰ द॰
“अवि-[Page3141-b+ 38] रुद्धा विरुंद्धा वा यं तिरोधातुमक्षमाः। आस्वादाङ्क्रर-कन्दोऽसौ भावः स्थायीति सम्मतः। रतिर्हासश्चशोकश्च क्रोधीत्साहौ भयं तथा। जगुप्सा बिस्मयश्चेत्थ-मष्टौ प्रोक्ताः शमाऽपि च
“रसभेदे स्थायिभावभेदानुक्त्वा
“दोषेक्षणादिभिर्गर्हा जुगुप्सा विप्नयोद्भवा ता लक्ष-यित्वा
“शृङ्गारवीरयोर्हासोवीरे क्रोधस्तथ मतः। शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः” देहजुगुप्सा च शौचकार्य्यं यथोक्तं पात॰ सू॰ भा॰
“शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः” सू॰
“साङ्गेजुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभि-ष्वङ्गी भवति किञ्च परैरसं सर्गः कायस्वभावावलोकीस्वमपि कायं जिहासुर्मृज्जलादिमिराक्षालयन्नपि काय-शुद्धिमपश्यन् कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्यते” भा॰। देहे जुगुप्साया वैराग्यं भवति। तस्य निन्द-नीयत्वे हेतुः विवेकचूडामणावुक्तो यथा
“मज्जास्थिमेदः-पलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम्। पादीरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपाङ्गैरुपयुक्तमेतत्”। याज्ञवल्क्येनतु देहसंस्थितिमुपवर्ण्य
“इत्येतदस्थिरं वर्ष्म यस्यमोक्षाय कृत्यसौ” इत्युक्तं व्याख्यातं च मिता॰(
“इतीवृशमस्थिस्नाय्वाद्यारव्धमेतदशुचिनिधानं वर्ष्मास्थि-रमिति यस्य वुद्धिरसौ कृती पण्डितो मोक्षाय समर्थोभवति वैराग्यस्य नित्यानित्यविवेकयोर्मोक्षोपायत्वात्अस्थिमूत्रपुरीषादिप्राचुर्य्यज्ञानस्य वैराग्यहेतुत्वात् अतएव व्यासः
“सर्वाशुचिनिधानस्य कृतघ्नस्यविनाशिनः। शरीरकस्यापि कृते मूढाः पापानि कुर्वते। यदि नामास्यकायस्य यदन्तस्तद्यहिर्भवेत्। दण्डमादाय लोकोऽयंशुनः काकांश्च वारयेदिति”। तस्मादीदृशकुत्सितशरीर-स्यात्यन्तिकविनिवृत्त्यर्थमात्मोपासने प्रयतितव्यम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुगुप्सा¦ f. (-प्सा) Censure, &c. See the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुगुप्सा f. dislike , abhorrence , disgust MBh. Pa1n2. 1-4 , 24 Va1rtt. 1 Mr2icch. i , 14 Yogas. etc.

"https://sa.wiktionary.org/w/index.php?title=जुगुप्सा&oldid=387544" इत्यस्माद् प्रतिप्राप्तम्