तुम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम¦ प्रेरणे आहनने च तुम्रशब्दे माधवः। सक॰ भ्वा॰पर॰ सेट्। तोमति अतोमीत् तुतोम तुम्रः। तोमरः।

"https://sa.wiktionary.org/w/index.php?title=तुम&oldid=500005" इत्यस्माद् प्रतिप्राप्तम्