शतक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतकः, त्रि, (शतं परिमाणमस्य । शत + “संख्याया अतिशदन्तायाः कन् ।” ५ । १ । २२ । इति कन् ।) शतसंख्याविशिष्टः । यथा । शान्ति- शतकामरुशतकादिः । शतशब्दात् कप्रत्ययेन निष्पन्नमेतत् । (यथा, मार्कण्डेये । ४६ । ३० । “सन्ध्यासन्ध्यांशकश्चैव शतकौ समुदाहृतौ ॥”) स्वार्थे के शतकञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतक¦ त्रि॰ शतं परिमाणमस्य लन्।

१ शतसंख्यायुक्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतक¦ mfn. (-कः-का-कं) A hundred. m. (-कः) A century, a cento, a collection of one hundred stanzas, &c. E. शत a hundred, लन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतक [śataka], a.

A hundred.

Containing a hundred.

कम् A century.

A collection of one hundred stanzas; as in नीति˚, वैराग्य˚, शृङ्गार˚ 'a collection of one hundred stanzas on Nīti' &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शतक mf( इका)n. consisting of a hundred , comprising or amounting to a -hhundred Hariv. Ma1rkP.

शतक mf( इका)n. the hundredth R.

शतक m. N. of विष्णुL.

शतक n. a hundred , a century (construed like शत) MBh. etc. ( esp. in titles of works " a cento " or " a collection of 100 stanzas " ; See. अमरु-, नीति-श्etc. )

"https://sa.wiktionary.org/w/index.php?title=शतक&oldid=504763" इत्यस्माद् प्रतिप्राप्तम्