प्राची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राची, स्त्री, (प्रथमं अञ्चति सूर्य्यं प्राप्नोतीति । प्र + अञ्च + “ऋत्विग्दधृक् स्रगिति ।” ३ । २ । ५९ । इत्यादिना क्विन् । “उगितश्च ।” ४ । १ । ६ । इति ङीप् ।) पूर्ब्बा दिक् । इत्यमरः । १ । ३ । १ ॥ (यथा, महाभारते । १ । ९५ । १२ । “जनमेजयः खल्बनन्तां नामोपयेमे माधवीं तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं जिगाय यावत् सूर्य्योदयात् ततस्तस्य प्राचि- न्वत्त्वम् ॥”) पूजकपूज्ययोरग्रम् । यथा, -- “देवाग्रे स्वस्य चाप्यग्रे प्राची प्रोक्ता गुरुक्रमैः ॥” इति । “यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो धदन्ति । तथा पुरः पूजकपूज्ययोश्च सदागमज्ञाः प्रवदन्ति तन्त्रे ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राची स्त्री।

पूर्वदिक्

समानार्थक:प्राची,प्राक्,पूर्व,अनुत्तर,पुरस्तात्

1।3।1।2।1

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

अवयव : पूर्वदिशि_भवम्,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

स्वामी : पूर्वदिशायाः_स्वामी

सम्बन्धि2 : पूर्वदिशि_भवम्,पूर्वदिशायाः_स्वामी,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

वैशिष्ट्यवत् : पूर्वदिशि_भवम्

पदार्थ-विभागः : , द्रव्यम्, दिक्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राची [prācī], The east; तनयमचिरात् प्राचीवार्कं प्रसूय च पावनम् Ś.4.19; यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदन्ति.-Comp. -पतिः an epithet of Indra. -प्रमाणम् length (opp. to breadth). -मूलम् the eastern horizon; प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः Me.91.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राची f. (with or scil. दिश्)the east S3Br. MBh. etc.

प्राची f. the post to which an elephant is tied L.

प्राची f. of प्राञ्च्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राची पु.
(प्र + अञ्च् + क्विन् + ङीप्, ऋन्नेभ्यो ङीप् पा. 4.1.5 स्त्री (दी गई आकृति की) एक पूर्व-पश्चिम मध्य रेखा, बौ.शु.सू. 1.31; श.ब्रा. 1.2.5.14; चि.भा.से. ‘पाशुकी वेदि’ के दो यूपों (खम्भों) के बीच खींची गई पूर्वी रेखा; पश्चिम से वेदि के मध्य से होकर आहवनीय तक पहुँचने वाली; ईषा, लम्बाई में तीन अरत्नि, का.श्रौ.सू. 2.6.4 (दर्श); पृष्ठ्य के समकक्ष ‘वेदिं खनति-----प्राचीम्----।

"https://sa.wiktionary.org/w/index.php?title=प्राची&oldid=479547" इत्यस्माद् प्रतिप्राप्तम्