नास्तिकता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिकता, स्त्री, (नास्तिकस्य भावः । नास्तिक + तल् ।) कर्म्मफलापवादकज्ञानम् । तत्पर्य्यायः । मिथ्यादृष्टिः २ । इत्यमरः । १ । ५ । ४ ॥ “नास्ति यज्ञफथं नास्ति परलोक इत्यादिकं कायति नास्तिकः । सदसत्त्वे अस्ति नास्तीत्यव्ययं कै शब्दे डः । नास्तीति मन्यते इति ष्णिको वा तस्य भावो नास्तिकता त्वतौ भावे इति तः । नास्ति सुकृतं नास्ति परलोक इति बुद्धिर्नास्तिकता ।” इति भरतः ॥ (यथा, महाभारते । १२ । १२३ । १५ । “प्रज्ञानाशात्मको मोहस्तथा धर्म्मार्थनाशकः । तस्मान्नास्तिकता चैव दुराचारश्च जायते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिकता स्त्री।

परलोको_नास्तीति_भावः

समानार्थक:मिथ्यादृष्टि,नास्तिकता

1।5।4।1।2

मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्. समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिकता¦ स्त्री नास्तिकस्य भावः तल्। मिथ्यादृष्टौ पर-लोकाद्यभावज्ञानस्य मिथ्यात्वात्
“प्रज्ञानाशात्मकोमोह-स्तथा धर्मार्थनाशकः। तस्मान्नास्तिकता चैव दुराचारश्चजायते” भा॰ शा॰

१२

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिकता¦ f. (-ता) Atheism, denial of the deity, of a future state, of the divinity of the Ve'das; Budd'hism, heresy, &c. E. तल् abs- tract affix added to the preceding: also with त्व नास्तिकत्व, or with यत् affix नास्तिक्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिकता/ ना f. ( MW. )disbelief , atheism

"https://sa.wiktionary.org/w/index.php?title=नास्तिकता&oldid=500630" इत्यस्माद् प्रतिप्राप्तम्