मार्जार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारः, पुं, (मृज् + “कञ्जिमृजिभ्यां चित् ।” उणा० ३ । १३७ । इति आरन् चित् । “मृजे- र्वृद्धिः ।” इत्युज्ज्वलदत्तोक्तेर्वृद्धिश्च ।) रक्त- चित्रकः । इति राजनिर्घण्टः ॥ विडालः । इत्यमरः । २ । ५ । ६ ॥ (यथा, महाभारते । ५ । १५९ । १६ । “मार्ज्जारः किल दुष्टात्मा निश्चेष्टः सर्व्व- कर्म्मसु ॥”) खट्टासः । इति हेमचन्द्रः । ४ । ३६७ ॥ * ॥ मार्जारस्पर्शने दोषो यथा, -- “अभोज्यसूतिकाषण्डमार्जाराखुश्च कुक्कुरान् । पतितापविद्धचण्डालमृतहारांश्च धर्म्मवित् । संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ * ॥ पारिभाषिकमार्जारो यथा, -- “दम्भार्थं जपते यश्च तप्यते यजते तथा । न परत्रार्थमुद्युक्तो मार्जारः परिकीर्त्तितः ॥” तस्यान्नमभोज्यं यथा, -- ‘अभोज्याः सूतिकाषण्डमार्जाराख्वश्वकुक्कुटाः ॥’ इति वामनपुराणे १५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जार पुं।

मार्जारः

समानार्थक:ओतु,बिडाल,मार्जार,वृषदंशक,आखुभुज्

2।5।6।1।3

ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक्. त्रयो गौधारगौधेरगौधेया गोधिकात्मजे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जार¦ mf. (-रः-री)
1. The common cat.
2. The wild or pole-cat. f. (-री)
1. A female cat.
2. Musk. E. मृज् to cleanse, (its skin and face,) आरन् aff., and the vowel made long; also read मार्ज्जाल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारः [mārjārḥ] लः [lḥ] , (लः) [मृज्-आरन् वा रस्य लः] A cat; कपाले मार्जारः पय इति कराँल्लेढि शशिनः K. P.1.

A pole-cat.

N. of some plants. -Comp. -कण्ठः a peacock.-करणम् a kind of coitus or mode of sexual enjoyment.-कर्णिका, -कर्णी N. of Chāmuṇḍā. -न्यायः a kind of doctrine held by a Vaiṣṇava sect. -लिङ्गिन् having the nature of a cat; ये च बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्रे Ms.4.197.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जार m. a cat (prob. so called from its habit of constantly cleaning itself) Mn. MBh. etc.

मार्जार m. a wild cat MBh. R. Sus3r.

मार्जार m. a civet-cat L.

मार्जार m. Plumbago Rosea L.

मार्जार m. Terminalia Katappa L.

मार्जार m. Agati Grandiflora L.

मार्जार m. N. of a poet Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वानर ja1ti; born of Hari and Pulaha. Br. III. 7. १७७. ३०५, ३१९; ५१. ११.
(II)--a son of जाम्बवान्. Br. III. 7. ३०३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀRJĀRA : Son of Jāmbavān. It is said in Brahmapurāṇa that the mārjāras (cats) have their origin from this son of Jāmbavān.


_______________________________
*6th word in left half of page 488 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मार्जार&oldid=503510" इत्यस्माद् प्रतिप्राप्तम्