पुरातन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरातनः, पुं, (पुरा भवः । पुरा + ष्ट्युस्तुट् च ।) पुराणः । तद्वैदिकपर्य्यायः । प्रत्नम् १ प्रदिवः २ प्रवयाः ३ सनेमि ४ पूर्ब्बम् ५ अह्नाय ६ । इति षट्पुराणनामानि । इति वेदनिघण्टौ ३ अध्यायः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ६६ । “उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥”)

पुरातनः, त्रि, (पुरा पूर्ब्बस्मिन् काले भवः । पुरा + “सायंचिरेति ।” ४ । ३ । २३ । इति ष्ट्युस्तुट् च ।) पूर्ब्बकालभवः । पुराण इति भाषा । तत्पर्य्यायः । पुराणः २ प्रतनः ३ प्रत्नः ४ चिर- न्तनः ५ । इत्यमरः । ३ । १ । ७७ ॥ चिरत्नः ६ । इति जटाधरः ॥ (यदुक्तं नीतिशास्त्रे । “नवं वस्त्रं नवं छत्रं नव्या स्त्री नूतनं गृहम् । सवत्र नूतनं शस्तं सेवकान्ने पुरातने ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरातन वि।

पुरातनः

समानार्थक:पुराण,प्रतन,प्रत्न,पुरातन,चिरन्तन

3।1।77।1।4

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरातन¦ त्रि॰ पुराभवः पुरा + ट्यु--तुट् च।

१ पुराभवे अमरःस्त्रियां ङीप्।

२ विष्णौ पु॰
“ज्ञानगम्यः पुरातनः” विष्णुसं॰।
“कालेनापरिच्छिन्नत्वात पुराऽपि भवतीतिपुरातनः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरातन¦ mfn. (-नः-नी-नं)
1. Old, ancient.
2. Worn out. m. (-नः) An epithet of Vishn4u. E. पुरा old, ठ्य, aff., and तुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरातन [purātana], a. (-नी f.)

Old, ancient; बहिर्विकारं प्रकृतेः परं विदुः पुरातनं त्वां पुरुषं पुराविदः Śi.12.6; स एवायं मया ते$द्य योगः प्रोक्तः पुरातनः Bg.4.3.

Aged, primeval; त्वां न वेद्मि पुरुषं पुरातनम् R.11.85; Ku.6.9.

Worn out, decayed.

नः An epithet of Viṣṇu.

(pl.) The ancients.

(नम्) An ancient story.

A Purāṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरातन/ पुरा-तन mf( ई)n. belonging to the past , former , old , ancient(626031 नेind. formerly , in olden times) Mn. MBh. etc.

पुरातन/ पुरा-तन mf( ई)n. used-up , worn out Sus3r.

पुरातन/ पुरा-तन m. pl. the ancients Ra1jat.

पुरातन/ पुरा-तन n. an ancient story , old legend R.

पुरातन/ पुरा-तन n. a पुराणHcat.

"https://sa.wiktionary.org/w/index.php?title=पुरातन&oldid=500994" इत्यस्माद् प्रतिप्राप्तम्