वेध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधः, पुं, (विध + घञ् ।) वेधनम् । व~धा इति भाषा । तत्पर्य्यायः । व्यधः २ । इत्यमरः ॥ (यथा, महाभारते । १२ । १६८ । ३६ । “वाणवेधे परं यत्नमकरोच्चैव गौतमः ॥”) गभीरता । गहरा इति चाडा इति च भाषा ॥ यथा, -- “गणयित्वा विस्तारं बहुषु स्थानेषु तद्युति- र्भाज्या । स्थानकमित्यासममितिरेवन्दैर्घ्ये च वेधे च ॥ क्षेत्रफलं वेधगुणं खाते घनहस्तसंख्या स्यात् ।” इति लीलावत्यां खातव्यवहारः ॥ * ॥ अथ सप्तशलाकवेधः । “कृत्तिकादिचतुःसप्तरेखाराशौ परिभ्रमन् । ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकजः ॥” इति दीपिका ॥ * ॥ अथ खर्ज्जूरवेधः । “एकामूर्द्ध्वगतां त्रयोदश तथा तिर्य्यग्गताः स्थापयेत् रेखाश्चक्रमिदं बुधैरभिहितं खार्ज्जूरिकं तत्र तु । व्याघातादि तु मूर्ध्नि भन्तु कथितं तत्रैक्यरेखा- स्थयोः सूर्य्याचन्द्रमसोर्मिथो निगदिता दृक्पात एका- र्गलः ॥” इति रत्नमाला ॥ * ॥ अथ युतवेधः ॥ “पापात् सप्तमगः शशी यदि भवेत् पापेन वा संयुतो यत्नात्तं परिवर्ज्जयेत् मुनिमतो दोषो ह्ययं कथ्यते ॥” अथ यामित्रवेधः । “रविमन्दकुजाक्रान्तं मृगाङ्कात् सप्तमं त्यजेत् । विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥” इति रत्नमाला ॥ वामदक्षिणवेधौ वामवेधशब्दे द्रष्टव्यौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेध पुं।

वेधनम्

समानार्थक:व्यध,वेध

3।2।8।2।2

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेध¦ पु॰ विध--घञ्। (वें दा)

१ वेधने

२ उन्माने (चाडा)
“परिधिनवमभागः शृकधान्येषु वेधः” इति लीला॰। विवाहादौ वर्ज्ये नक्षत्रविशेषस्थितहभेदकृतसंसर्गे चउपयमशब्दे ज्यो॰ त॰ च दृश्यम्
“वेधं सर्वत्र वर्जयेत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेध¦ m. (-धः)
1. Perforation, piercing.
2. Wounding.
3. A particular division of time.
4. Depth, (in measurement.) E. व्यध् to pierce, aff. अच्; or विध्-घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेधः [vēdhḥ], 1 Penetrating, piercing, perforation.

Wounding, a wound.

A hole, an excavation.

The depth (of an excavation).

A particular measure of time.

The ninth part of Paridhi; परिधिनवमभागः शूकधान्येषु वेधः Līlā.

Fixing the position of the sun, planets or the stars.

Disturbance. -Comp. -मुख्यः, -मुख्यकः Curcuma Zerumbet (Mar. कचोरा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेध mfn. ( विध्)= वेधस्, pious , faithful AV. ( v.l. )

वेध m. ( व्यध्)penetration , piercing , breaking through , breach , opening , perforation VarBr2S. Ra1jat. Sarvad.

वेध m. hitting (a mark) MBh.

वेध m. puncturing , wounding , a wound Sus3r.

वेध m. a partic. disease of horses L.

वेध m. hole , excavation VarBr2S.

वेध m. the depth of an excavation , depth Car. (also in measurement Col. )

वेध m. intrusion , disturbance Va1stuv.

वेध m. fixing the position of the sun or of the stars VarBr2S.

वेध m. mixture of fluids L.

वेध m. a partic. process to which quicksilver is subjected Sarvad.

वेध m. a partic. measure or division of time (= 100 त्रुटिs = 1/3 लव) Pur.

वेध m. N. of a son of अनन्तVahniP.

वेध etc. See. 2. वेध, p. 1018 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=वेध&oldid=286026" इत्यस्माद् प्रतिप्राप्तम्