क्षति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतिः, स्त्री, (क्षण् + क्तिन् ।) अपचयः । क्षयः । (यथा, महाभारते । ३ । १७२ । १९ । “हयानां न क्षतिः काचित् न रथस्य न मातलेः” ॥) “जलमुचि वितरणविमुखे का क्षतिरस्त्यखिलाम्बुपातॄणाम् । केवलघनरसभक्षी चातकपक्षी कमाश्रयति” ॥ इत्युद्भटश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षति¦ स्त्री क्षण--क्तिन्।

१ हानौ,

२ अपचये

३ क्षये च।
“हयानांन क्षतिः काचिन्न रथस्य न मातलेः” भा॰ व॰

१७

२ अ॰।
“द्विषां क्षतीर्या प्रथमे शिलीमुखाः” किरा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षति¦ f. (-तिः) A wound. E. क्षण् to hurt, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतिः [kṣatiḥ], f. [क्षण्-क्तिन्]

Injury, wound; द्विषां क्षतीर्याः प्रथमे शिलीमुखा विभिद्य देहावरणानि चक्रिरे Ki.14.55.

Destruction, cutting, tearing down; विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले Ś.2.6.

(Fig.) Ruin, loss, disadvantage; सुखं संजायते तेभ्यः सर्वेभ्योपीति का क्षतिः S. D.37.

Decline, decay, diminution; प्रतापक्षतिशीतलाः Ku.2.24; H.1.114.

Death; आचक्षते शुद्धिदमा प्रसूतेरा च क्षते रागमधोक्षजे च Viś. Guṇa 572.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षति क्षतिन्. See. ib.

क्षति f. injury , hurt , wound MBh. etc.

क्षति f. loss , want (of the means of living. See. क्षत-वृत्ति) Hit.

क्षति f. damage , disadvantage MBh. etc.

क्षति f. defect , fault , mistake Sa1h.

क्षति f. destruction , removal of (in comp. ) Kum. ii , 24 Ra1jat. v , 234 S3a1ntis3.

"https://sa.wiktionary.org/w/index.php?title=क्षति&oldid=497848" इत्यस्माद् प्रतिप्राप्तम्