spreadsheet

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विस्तीर्णपत्रम् । अयम् अनुप्रयोग: साङ्ख्यदत्तांशं तथा पाठ्यदत्तांशं, स्तम्भेषु पङ्क्तिषु च संयोजयति । कस्मिंश्चित् अपि कक्षे, इतरकक्षमूल्यानाम् सङ्कलनेन उत्पादितं मूल्यं सङ्गृहीतुं शक्यते । कस्यचित् मूल्यस्य परिवर्तनं भवति चेत् तस्य उपजीविनां मूल्यानां पुनर्सङ्कलनं विस्तीर्णपत्रविधि: स्वयमेव करोति । कक्षा: विविधप्रारूपेषु प्रदर्शयितुं शक्यन्ते । A type of application program which manipulates numerical and string data in rows and columns of cells. The value in a cell can be calculated from a formula which can involve other cells. A value is recalculated automatically whenever a value on which it depends changes. Different cells may be displayed with different formats.

"https://sa.wiktionary.org/w/index.php?title=spreadsheet&oldid=483439" इत्यस्माद् प्रतिप्राप्तम्