monitor

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रदर्शकम् । इदम् उपकरणम् सङ्गणके फलितं दर्शयति । अस्य मुख्यांशा: भवन्ति ऋणकवाहमयूखनालम् (ऋणालम्) तथा तेन सह युक्तानि वैद्युतकानि । प्रदर्शकम् एकवर्णात्मकं बहुवर्णात्मकं वा स्यात् । A cathode-ray tube (CRT) and associated electronics connected to a computer's video output. A monitor may be either monochrome (black and white) or colour ( RGB ).

"https://sa.wiktionary.org/w/index.php?title=monitor&oldid=483251" इत्यस्माद् प्रतिप्राप्तम्