मित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित्रम्, क्ली, बन्धुः । मिता इति भाषा । तत्पर्य्यायः । सखा २ सुहृत् ३ । इत्यमरः । २ । ८ । १२ ॥ माययति जानाति सर्व्वं मित्रं मी कि गत्यां नाम्नीति डित्रः मित्रमजहल्लिङ्गम् । निपाता- त्तस्य द्वित्वे द्वितकारञ्च । इति तट्टीकायां भरतः ॥ तच्चतुर्व्विधम् । सहार्थः १ भजमानः २ सहजः ३ कृत्रिमः ४ । इति महाभारते राज- धर्म्मः ॥ * ॥ मित्रत्वोत्पत्तिर्यथा, -- “न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचि- द्रिपुः । कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥” वर्ज्यमित्रं यथा, -- कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् । कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्जयेत् ॥ कुमित्रे नास्ति विश्वासः कुराजे नास्ति जीवितम् ॥ परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं मायामयमरिन्तथा ॥” विश्वस्तस्यैव मित्रत्वं यथा, -- “सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्- झितः । तन्मित्रं यस्य विश्वासः पुरुषः स जितेन्द्रियः ॥” इति गारुडे १३ । १४ । १५ । अध्यायाः ॥ * ॥ मित्रप्रशंसादिर्यथा, -- “यस्य मित्रेण संभाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ अपुत्त्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्व्वशून्या दरिद्रता ॥” इति हितोपदेशः ॥

मित्रः, पुं, सूर्य्यः । इत्यमरः । १ । ३ । ३० ॥ (यथा, गोः रामायणे । २ । २५ । २२ । “स्वस्ति मित्रः सहादित्यैः स्वस्ति रुद्रा दिशन्तु ते ॥”) द्वादशादित्यानामन्यतमः । यथा, महाभारते । १ । ६५ । १५ । “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ।” मरुतामन्यतमः । यथा, हरिवंशे । १९६ । ५२ । “मरुत्वती मरुत्वन्तो देवानजनयत् सुतान् । अग्निश्चक्षुर्हविर्ज्योतिः सावित्रो मित्र एव च ॥” वशिष्ठस्य ऊर्ज्जागर्भजातः पुत्त्रभेदः । यथा, भागवते । ४ । १ । ३७ । चित्रकेतुः सुरोचिश्च विरजा मित्र एव च । उल्वणो वसुभृद्यानो द्युमान् शक्त्य्रादयो- ऽपरे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित्र पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।30।1।3

द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः। विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

मित्र नपुं।

शत्रुराज्याव्यवहितराजा

समानार्थक:मित्र

2।8।9।2।2

शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः। विषयानन्तरो राजा शत्रुर्मित्रमतः परम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मित्र पुं।

मित्रम्

समानार्थक:मित्र,सखि,सुहृद्,सुहृद्

2।8।12।1।4

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि(त्त्र)त्र¦ न॰ मिद्यति स्निह्यति मिद--त्र।

१ स्नेहान्विते सुहृदि,[Page4753-b+ 38] राज्ञां विषयानन्तरितनृपादितरस्मिन्

२ राजनि तयो-र्द्वयोरपि मध्यस्थनृपस्य राज्यहरणरूपैककार्य्यकरत्वात्मित्त्रत्वम्। मि--त्र। एकतकारः

३ सूर्य्ये पु॰ अमरः

४ अर्कवृक्षे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित्र¦ n. (-त्रं)
1. A friend.
2. An ally; in this form it is always neuter; but it is convertible into an attributive, and is then of three genders, (मित्रः-मित्रा-मित्रं) Friendly, a friend. m. (-त्रः)
1. The sun.
2. The name of a Ve4dic deity. f. (-त्रा) One of the wives of DASA- RAT4HA, the mother of SATRUGHN4A. E. मिद् to be affectionate, aff. क्त; hence more properly मित्त्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित्रः [mitrḥ], [मिद्यति स्निह्यति, मिद्-त्र, मि-त्र वा]

The sun; तद्दिनं दुर्दिनं मन्ये यत्र मित्रागमो हि ना Subhāṣ.

N. of an Āditya and usually associated with Varuṇa; cf. Ṛv. 3.59.

The deity presiding over the part of rectum (गुदस्थान); गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् Bhāg.3.6.2.

त्रम् A friend; तन्मित्रमापदि सुखे च समक्रियं यत् Bh.2.68; Me.17.

An ally, the next neighbour of a king; cf. मण्डल. -Comp. -अनुग्रहणम् the act of favouring friends.-अमित्रम् friend and foe; मित्रा$मित्रस्य चार्जनम् Ms.12.79.-आचारः conduct towards a friend.

उदयः sun-rise.

the welfare or prosperity of a friend. -उपस्थानम् worship of the sun (part of the morning संध्या). -कर्मन्, -कार्यम्, -कृत्यम् the business of a friend, a friendly act or service; मित्रकृत्यमपदिश्य पार्श्वतः (प्रस्थितम्) R.19.31. -घ्नa. treacherous. -द्रुह्, -द्रोहिन् a. hating a friend, treacherous to a friend, a false or treacherous friend.-भम् the अनुराधा constellation. -भावः friendship. -भेदः breach of friendship. -युद्धम् a contest between friends.

लाभः acquisition of friends, contracting of friendship.

N. of the first book of the Hitopadeśa. -वत्सलa. kind to friends, of winning manners. -विन्दः an epithet of Agni. -विषयः friendship. -सप्तमी N. of the seventh day in the bright half of मार्गशीर्ष. -साह a. kind or indulgent to friends; स्वैर्दौहित्रैस्तारितो मित्रसाहः Mb.1.93.28. -हत्या the murder of a friend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित्र m. ( orig. मित्-त्र, fr. मिथ्or मिद्; See. मेदिन्)a friend , companion , associate RV. AV. (in later language mostly n. )

मित्र m. N. of an आदित्य(generally invoked together with वरुणSee. मित्रा-व्, and often associated with अर्यमन्See. ; मित्रis extolled alone in RV. iii , 59 , and there described as calling men to activity , sustaining earth and sky and beholding all creatures with unwinking eye ; in later times he is considered as the deity of the constellation अनुराधा, and father of उत्सर्ग) RV. etc.

मित्र m. the sun Ka1v. etc. (See. comp. )

मित्र m. N. of a मरुत्Hariv.

मित्र m. of a son of वसिष्ठand various other men Pur.

मित्र m. of the third मुहूर्तL.

मित्र m. du. = मित्र-वरुणRV.

मित्र n. friendship RV.

मित्र n. a friend , companion(See. m. above ) TS. etc. , etc.

मित्र n. (with औरस)a friend connected by blood-relationship Hit.

मित्र n. an ally (a prince whose territory adjoins that of an immediate neighbour who is called अरि, enemy. Mn. vii , 158 etc. , in this meaning also applied to planets VarBr2S. )

मित्र n. a companion to = resemblance of( gen. ; ifc. = resembling , like) Ba1lar. Vcar.

मित्र n. N. of the god मित्र(enumerated among the 10 fires) MBh.

मित्र n. a partic. mode of fighting Hariv. ( v.l. for भिन्न).

मित्र Nom. P. मित्रति, to act in a friendly manner S3atr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a ब्रह्मऋषि, and one of the seven sons of वसिष्ठ. भा. IV. 1. ४१.
(II)--a son of अदिती; फलकम्:F1:  भा. VI. 6. ३९.फलकम्:/F an आदित्य; a name used for the sun; फलकम्:F2:  Ib. I. १३. ३०; M. 6. 4; Br. II. २३. 5, १०४; २४. ३३, ३९; III. 3. ६७; IV. २०. ४८; वा. ६६. ६६; Vi. I. १५. १३१.फलकम्:/F Bhaga to see through the eye of; फलकम्:F3:  भा. IV. 7. 3.फलकम्:/F acted as milkman of the Devas to milk the cow-earth when Indra was calf; the [page२-704+ ३४] milk was of vigorous strength and the vessel was of gold; फलकम्:F4:  M. १०. १७.फलकम्:/F loved ऊर्वशी and finding her thinking of वरुण, cursed her to be born on the earth; performed austerities at बदरी, saw ऊर्वशी and let flow his रेतस्, which was collected by ऊर्वशी in a pot and from which came Agastya and वसिष्ठ; फलकम्:F5:  Ib. ६१. २७, ३१; १२६. 6; १७१. ५६; २०१. २३-9.फलकम्:/F fought with Praheti in the देवासुर war; फलकम्:F6:  भा. VIII. १०. २८.फलकम्:/F was offered sacri- fice by वसिष्ठ on behalf of श्राद्धदेव; फलकम्:F7:  Ib. IX. 1. १३.फलकम्:/F worshipped by युधिष्ठिर and अक्रूर; फलकम्:F8:  Ib. X. ३९. ३२.फलकम्:/F to be worshipped in house-build- ing; also in palace building; फलकम्:F9:  M. २५३. ४३; २६८. २२.फलकम्:/F in the sun's chariot in the months of शुचि and ज्येष्ठ। फलकम्:F१०:  Vi. II. १०. 7.फलकम्:/F
(III)--His wife was रेवती. Utsarga and others were her sons. भा. VI. १८. 6.
(IV)--the name of the sun in the month of शुक्र (ज्येष्ठ)। भा. XII. ११. ३५; वा. ५२. 6.
(V)--a son of Vasudeva and मदीरा. Br. III. ७१. १७१; वा. ९६. १६९.
(VI)--a Marut गण. M. १७१. ५२.
(VII)--of three kinds to a King; the hereditary- ally, the enemy of the enemies and the कृत्रिम (acquired) ally. M. २२०. १७-18.
(VIII)--a son of मणिभद्र. वा. ६९. १५६. [page२-705+ २४]
(IX)--a वासिष्ठ branch. वा. ७०. ९०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MITRA :

1) General information. One of the twelve Sūryas. The twelve Sūryas born to Aditi of Kaśyapaprajāpati are Viṣṇu, Śakra, Aryamā, Dhātā, Tvaṣṭā, Pūṣā, Vivasvān, Savitā, Mitra, Varuṇa, Bhaga and Aṁśa. (Chapter 15, Aṁśa 1, Viṣṇu Purāṇa).

Mitrāvaruṇas are two devatās of great intimacy. They are always found together. If you pray to Mitrāvaruṇas you will get plenty of rains. (Śūkta 2, Anuvāka 1, Maṇḍala 1, Ṛgveda).

See para 2 under Agastya to understand the story of how Mitrāvaruṇas became the father of Agastya.

2) Other details.

(i) Mitra came and stood in the sky at the time of the birth of Arjuna. (Śloka 66, Chapter 122, Ādi Parva).

(ii) Mitra was one among those sent by Indra to fight against Kṛṣṇa and Arjuna at the time of the burning of the forest Khāṇḍava. (Śloka 36, Chapter 226 Ādi Parva).

(iii) Mitra was a member of the Indra sabhā. (Śloka 21, Chapter 7, Sabhā Parva).

(iv) He presented two Pārṣadas named Suvrata and Satyasandha to Subrahmaṇya. (Śloka 41, Chapter 45, Śalya Parva).


_______________________________
*2nd word in right half of page 503 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mitra denotes ‘friend’ in the Rigveda[१] and later.[२] According to the Taittirīya Saṃhitā[३] a wife is a man's friend, and in the Śatapatha Brāhmaṇa[४] the value of a friend is insisted upon. Treachery to a friend is reprobated.[५]

  1. Masculine: i. 58, 1;
    67, 1;
    75, 4;
    156, 1;
    170, 5;
    ii. 4, 1. 3, etc. The neuter does not with certainty occur in the sense of ‘friend’ in the Rv.
  2. Masculine: Av. v. 19, 15;
    xi. 9, 2;
    Kāṭhaka Saṃhitā, xxvii. 4;
    Taittirīya Āraṇyaka, x. 80. Neuter: Taittirīya Saṃhitā, vi. 4, 8, 1;
    Taittirīya Brāhmaṇa, i. 7, 8, 7;
    Aitareya Brāhmaṇa, vi. 20, 17;
    viii. 27, 2;
    Śatapatha Brāhmaṇa, iv. 1, 4, 8;
    v. 3, 5, 13;
    xi. 4, 3, 20, etc.
  3. vi. 2, 9, 2.
  4. i. 5, 3, 17.
  5. Cf. Taittirīya Brāhmaṇa, i. 7, 1, 7.
"https://sa.wiktionary.org/w/index.php?title=मित्र&oldid=503528" इत्यस्माद् प्रतिप्राप्तम्