परिमण्डल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डलम्, त्रि, (परि सर्व्वतो मण्डलम् ।) वर्त्तुलम् । इति हेमचन्द्रः ॥ (यथा, भागवते । ५ । २२ । १९ । “लक्षोत्तरं सार्द्धनवकोटियोजनपरिमण्डलं भू- वलयस्य क्षणेन सगव्यूत्युत्तरं द्बिसहस्रयोजनानि स भुङ्क्ते ॥” परमाणुपरिमाणम् । परिमाण- विशिष्टः परमाणुः । इति वैशेषिकसूत्रविवृतिः ॥ शब्दोऽयं न्यग्रोधशब्देन युक्तः अर्थान्तरं प्रका- शयति । पुं, पुरुषविशेषः । तस्य लक्षणं यथा, मात्स्ये ११८ अध्याये । “न्यग्रोधौ तु स्मृतौ बाहू व्यासो न्यग्रोध उच्यते । व्यासेन उच्छ्रयो यस्य अध उर्द्धञ्च देहिनः । समोच्छ्रयपरीणाहो न्धग्रोधपरिमण्डलः ॥” स्त्री, लक्षणान्वितरमणीविशेषः । यथा, शब्द- रत्नावल्याम् । “स्तनौ सुकटिनौ यस्या नितम्बे च विशालता । मध्ये क्षीणा भवेद् या च न्यग्रोधपरिमण्डला ॥” पर्व्वतविशेषः । यथा महाभारते ६ । ६ । ११ । “परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्व्वतः । आदित्यतरुणाभासो विधूम इव पावकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल¦ त्रि॰ परिगतो मण्डलम्।

१ वर्त्तुलाकारे हेमच॰

२ अणुपरिषाणयुक्ते च परिमाणशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल¦ n. (-लं) A ball, a globe, a circle. f. (-ला) Globular, circu- lar. E. परि round, and मण्डल a sphere or circumference.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल [parimaṇḍala], a.

Globular, round, circular.

Of the measure of an atom.

लम् A globe, sphere.

A ball.

A circle.

An orb.

The felly of a wheel (नेमि); अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् । क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥ Mb.12.211.8. -लः A species of venomous gnat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल/ परि-मण्डल mf( आ)n. round , circular , globular S3Br. MBh. etc.

परिमण्डल/ परि-मण्डल mf( आ)n. of the measure of an atom A.

परिमण्डल/ परि-मण्डल m. (sc. , मशक)a species of venomous gnat Sus3r.

परिमण्डल/ परि-मण्डल n. a globe , sphere , orbit , circumference MBh. BhP. Hcat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमण्डल वि.
(‘रुक्म’ नाम का आभूषण) जिसकी आकृति वर्तुल होती है, का.श्रौ.सू. 16.5.1 (परिमण्डलम् = वर्तुलम्, स.वृ.); (उखा के) चारों तरफ लपेटी गई रस्सी, ‘ परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति----’, का.श्रौ.सू. 16.5.3 (कपाल का आधार) आकृति में गोल, आप.श्रौ.सू. 15.3.12 (रौहिणकपाले); न. वृत्त, श.ब्रा. 6.7.1.2; 7.1.1.37; 7.4.1.1०; 9.1.2.4०; आदि; जै.ब्रा. I.257।

"https://sa.wiktionary.org/w/index.php?title=परिमण्डल&oldid=479095" इत्यस्माद् प्रतिप्राप्तम्