भावार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावार्थ¦ m. (-र्थः)
1. The simple inherent or abstract meaning of words.
2. The obvious purport of a phrase or sentence. E. भाव and अर्थ sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावार्थ/ भावा m. the simple or obvious meaning (of a word , phrase etc. ) W.

भावार्थ/ भावा m. the subject-matter ib. (See. comp. )

भावार्थ/ भावा mfn. having a verbal meaning(650333 -त्वn. ) Jaim. Sch.

"https://sa.wiktionary.org/w/index.php?title=भावार्थ&oldid=297677" इत्यस्माद् प्रतिप्राप्तम्