संविधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधान¦ न॰ सम् + वि + धा--ल्युट्।

१ उपाये

२ आयोजने

३ रचनायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधान¦ n. (-नं)
1. Mode, rite.
2. An expedient.
3. Performance.
4. Dis- position. E. सम्, वि before धा to have, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधानम् [saṃvidhānam], 1 Arrangement, disposition; Māl.6.

Performance.

Plan, mode.

A rite.

Arrangement of incidents (in a plot); Māl.6.

Management; संविधानं च विहितं रथाश्च किल सज्जिताः Mb.7.75.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविधान/ सं- n. arrangement , disposition , management , contrivance MBh. Ka1v. etc.

संविधान/ सं- n. mode , rite W.

"https://sa.wiktionary.org/w/index.php?title=संविधान&oldid=505199" इत्यस्माद् प्रतिप्राप्तम्