स्वीकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकरण¦ n. (-णं)
1. Assenting, agreeing.
2. Promising.
3. Marriage, wedding. E. स्व own, करण making, च्वि augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकरणम् [svīkaraṇam] स्वीकारः [svīkārḥ] स्वीकृतिः [svīkṛtiḥ], स्वीकारः स्वीकृतिः f.

Taking, accepting.

Assenting, agreeing, promising, an assent, a promise.

Espousal, wedding, marriage; Ś.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकरण/ स्वी--करण n. making one's own , appropriating , accepting , acquiring Nir. Ya1jn5. Ra1jat.

स्वीकरण/ स्वी--करण n. taking to wife , marrying Ka1lid. assenting , agreeing , promising Sarvad.

"https://sa.wiktionary.org/w/index.php?title=स्वीकरण&oldid=264724" इत्यस्माद् प्रतिप्राप्तम्