online

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : (1) सिद्धम् । प्रयोगार्थं उपस्थितम् - यथा “आलेखमुद्रकं नवीकृतं, सिद्धं च ” | Ready for use. E.g. "The graph plotter's fixed and on-line again". (2) adj- संवादात्मक -त्रि । द्वयो: संलाप: इव । अस्य विपरीतं भवति गणात्मकम् । Interactive as opposed to batch . (3) adj- साङ्गणिकम् -त्रि । सङ्गणकद्वारा (अन्त्येन वा) लभ्य: न तु ग्रन्थादिषु । Accessible via a computer (or terminal ), rather than on paper or other medium. (4) -adj संयुक्त -त्रि । लब्धसम्पर्क -त्रि । सङ्गणकस्य (विशिष्य अन्तर्जालस्य्) उपयोगं कुर्वन् कश्चित् । Of a user, actively using a computer system, especially the Internet.

"https://sa.wiktionary.org/w/index.php?title=online&oldid=483277" इत्यस्माद् प्रतिप्राप्तम्