केसर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसरम्, क्ली, (के जले सरतीति । सृ + अच् ।) हिङ्गुः इति हेमचन्द्रः ॥ नागकेसरपुष्पम् । कासीसम् । स्वर्णम् । इति राजनिर्घण्टः ॥

केसरः, पुं, (के वृक्षशिरोऽवच्छेदे उच्छ्रितदेशे इत्यर्थः सरति । सृ + अच् ।) नागकेशरवृक्षः । तुरङ्गस्कन्धकेशः । (यथा, रघुवंशे । ४ । ६७ । “विनीताध्वश्रामास्तस्य सिन्धुतीरविचेष्टनैः । दुधुवुर्वाजिनः स्कन्धान् लग्नकुङ्कुमकेसरान्” ॥) सिंहस्कन्धकेशः । (यथा, पञ्चतन्त्रे । १ । २०४ । “व्याकीर्णकेसरकरालमुखा मृगेन्द्रा नागाश्च भूरि मदराजि विराजमानाः” ॥) वकुलवृक्षः । (यथा, रघुवंशे । ९ । ३६ । “ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम्” ॥) पुन्नागवृक्षः । किञ्जल्कः । इति हेमचन्द्रः ॥

केसरः, पुं क्ली, (के जले सरतीति । सृ + पचाद्यच् । हृलदन्तादिति अलुक्समासः ।) किञ्जल्कः । हि- ङ्गुनि, पुं स्त्री । इति रभसः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसर पुं-नपुं।

पद्मकेसरः

समानार्थक:किञ्जल्क,केसर

1।10।43।1।4

करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्. संवर्तिका नवदलं बीजकोशो वराटकः॥

पदार्थ-विभागः : अवयवः

केसर पुं।

पुन्नागः

समानार्थक:पुंनाग,पुरुष,तुङ्ग,केसर,देववल्लभ

2।4।25।2।4

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः। पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

केसर पुं-नपुं।

बकुलः

समानार्थक:केसर,बकुल

2।4।64।1।2

एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

केसर पुं।

चाम्पेयः

समानार्थक:चाम्पेय,केसर,नागकेसर,काञ्चनाह्वय

2।4।65।1।2

चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः। जया जयन्ती तर्कारी नादेयी वैजयन्तिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसर¦ न॰ के जले सरति सृ--अच्। केशरशब्दार्थे तत्र विवृतिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसर¦ mn. (-रः-रं) A filament. m. (-रः)
1. A lion.
2. A horse.
3. The name of a horse or lion, &c., see केशर।
4. A plant, (Mimusops elengi.)
5. A tree used in dying, (Rottleria Tinctoria.) nf. (-रं-री) Asafœtida. n. (-रं)
1. Gold.
2. Sulphate of iron.
3. The flower of the Nageswar. E. के on the head, सृ to go, ट aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केसर n. the hair (of the brow) VS. xix , 91

केसर (in classical literature usually केशर) m. or n. (?) , the mane (of a horse or lion) R. S3ak. Pan5cat. etc.

केसर n. the tail of the Bos grunniens (used as a fan for driving away flies) L.

केसर mn. ( अस्L. ; अम्)the filament of a lotus or of any vegetable R. Sus3r. S3ak. etc.

केसर n. a fibre (as of a Mango fruit) Sus3r.

केसर m. the plants Rottleria tinctoria , Mimusops Elengi , and Mesua ferrea MBh. xiii , 5042 R. Lalit. Kum. Megh.

केसर n. the flower of those plants L.

केसर mfn. ( अस्, आ, अम्)Asa foetida L.

केसर n. gold L.

केसर n. sulphate of iron L.

केसर n. N. of a metre (of 4 x 18 syllables)

केसर m. N. of a mountain MBh. vi , 11 , 23 ; ([ cf. Lat. eoesaries ; Angl.Sax. haer ; Eng. hair ; Germ. Haar.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Mt. from whose summits the सीता descends. भा. V. १७. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kesara, Kesarin : m.: Name of a mountain.

It is the seventh of the seven mountains of the Śākadvīpa 6. 12. 21, 13; the distance in yojanas between these mountains doubles as one moves from one to the other (teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 12. 22; the wind blowing from it is laden with filaments of flowers (kesarayuto yato vātaḥ pravāyati) 6. 12. 21 (which explains the name of the mountain); the Modākin Varṣa belongs to the mountain Kesara (kesarasya tu modākī) 6. 12. 24.


_______________________________
*3rd word in right half of page p315_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kesara, Kesarin : m.: Name of a mountain.

It is the seventh of the seven mountains of the Śākadvīpa 6. 12. 21, 13; the distance in yojanas between these mountains doubles as one moves from one to the other (teṣāṁ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 12. 22; the wind blowing from it is laden with filaments of flowers (kesarayuto yato vātaḥ pravāyati) 6. 12. 21 (which explains the name of the mountain); the Modākin Varṣa belongs to the mountain Kesara (kesarasya tu modākī) 6. 12. 24.


_______________________________
*3rd word in right half of page p315_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=केसर&oldid=497319" इत्यस्माद् प्रतिप्राप्तम्