विरोधी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधी, [न्] पुं, (विरुणद्धीति । वि + रुध + णिनि ।) शत्रुः । इति हलायुधः ॥ (यथा, मनुः । ४ । १७ । “सर्व्वान् परित्यजेदर्थान् स्वाध्यायस्य विरो- धिनः ॥” विरोधोऽस्त्यस्मिन्निति । विरोध + इनिः ।) प्रभ- वादिषष्टिसंवत्सरान्तर्गतत्रयोविंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “अनग्निप्रबला लोका धान्यौषधिप्रपीडनम् । जायते मानुषे कष्टं विरोधिनि न संशयः ॥” इति ज्योतिस्तत्त्वम् ॥ विरोधविशिष्टे, त्रि । (यथा, कुमारे । ५ । १७ । “विरोधिसत्त्वोज्झितपूर्ब्बमत्सरं द्रुमैरभीष्टप्रसवार्च्चितातिथि ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरोधी/ वि-रोधी f. fixed rule , ordinance(?) W.

"https://sa.wiktionary.org/w/index.php?title=विरोधी&oldid=504465" इत्यस्माद् प्रतिप्राप्तम्