विस्तार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तारः, पुं, (वि + स्तॄ + “प्रथने वावशब्दे ।” ३ । ३ । ३३ । इति घञ् ।) विटपः । विस्ती- र्णता । तत्पर्य्यायः । विग्रहः २ व्यासः ३ । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । ५५८ । “वंशावलम्बनं यद्यो विस्तारो गुणस्य याव- नतिः । तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥”) स्तम्बः । इति मेदिनी । रे, २१५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तार पुं।

वृक्षविस्तारः

समानार्थक:विस्तार,विटप

2।4।14।2।3

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

सम्बन्धि1 : वृक्षः

पदार्थ-विभागः : , गुणः, परिमाणः

विस्तार पुं।

विस्तारः

समानार्थक:परिणाह,विशालता,विस्तार,विग्रह,व्यास

3।2।22।1।1

विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः। संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तार¦ पु॰ वि + स्तृ--संज्ञायां कर्त्तरि घञ्।

१ विटपे भावेघञ्।

२ विस्तीर्णतायाम् समासवाक्यस्थे

३ पदसमूहे चअमरः।

४ स्तम्बे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तार¦ m. (-रः)
1. Spreading, extension, diffusion.
2. Vastness, expanse.
3. Breadth, amplitude.
4. Amplification.
5. Diameter of a circle.
6. The branch of a tree with its new shoots.
7. A shrub. E. वि before स्तृ to cover, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तारः [vistārḥ], 1 Spreading, extension, expansion; प्रान्त- विस्तारभाजाम् Māl.1.27.

Amplitude, breadth; पञ्चयोजन- विस्तारम् Mb.14.58.39; विलोकयन्त्यो वपुरापुरक्ष्णां प्रकाम- विस्तारफलं हरिण्यः R.2.11; तत एव च विस्तारम् Bg.13.3.

Expanse, vastness, magnitude; मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः Me.18.

Details, full particulars; कण्वो$पि तावच्छ्रुतविस्तारः क्रियताम् Ś.7.

The diameter of a circle.

A shrub.

The branch of a tree with new shoots.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्तार/ वि-स्तार m. ( ifc. f( आ). ; See. वि-स्तर)spreading , expansion , extent , width MBh. Ka1v. etc.

विस्तार/ वि-स्तार m. becoming large or great (met. said of the heart) Sa1h.

विस्तार/ वि-स्तार m. the breadth of a circle i.e. its diameter Col.

विस्तार/ वि-स्तार m. specification , detailed enumeration or description Ya1jn5. Sus3r. ( एण, diffusely , at length , prob. w.r. for विस्तरेणR. iii , 4 , 4 )

विस्तार/ वि-स्तार m. the branch of a tree with its new shoots L.

विस्तार/ वि-स्तार m. a shrub L.

विस्तार/ वि-स्तार m. the diameter of a circle L.

"https://sa.wiktionary.org/w/index.php?title=विस्तार&oldid=504534" इत्यस्माद् प्रतिप्राप्तम्