सुवास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवासः, पुं, (शोभनो वासः ।) शोभनगन्धः । उत्तमनिवासः । इति केचित् ॥ (महादेवः । इति महाभारतम् । १३ । १७ । ११५ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवास¦ पु॰ सुष्ठु वासः।

१ सद्गन्धे

२ सुखनिवासे च।

६ ब॰।

३ सद्गन्धयुक्ते

४ सन्निवासान्विते च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवास¦ m. (-सः)
1. A pleasant or reputable dwelling.
2. An agreeable perfume. E. सु good, and वास abode, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवास/ सु--वास m. (5. वस्)a beautiful dwelling MW.

सुवास/ सु--वास m. (2. वास्)an agreeable perfume W.

सुवास/ सु--वास m. (4. वस्)" well clad " , N. of शिवMBh.

सुवास/ सु--वास m. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=सुवास&oldid=240493" इत्यस्माद् प्रतिप्राप्तम्