संवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवादः, पुं, (सं + वद् + घञ् ।) सन्देशवाक्यम् । समाचार इति यावत् । तत्पर्य्यायः । वाचिकम् २ सन्देशः ३ । इति जटाधरः ॥ सन्देशवाक् ४ । इत्यमरः ॥ वाचिकं तद्भवेद्यत्र दूतत्वेनाभि- शंसनम् । इति शब्दरत्नावली ॥ (मिथः- सम्भाषणम् । यथा, गीतायां । १८ । ७० । “अध्येष्यते च य इमं धर्म्मं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवाद¦ m. (-दः)
1. Communication of intelligence, information, news.
2. Assent, concurrence.
3. Conformity, correspondence, sameness.
4. Conversation, dialogue.
5. Discussion. E. सम् with वद् to speak, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवादः [saṃvādḥ], 1 Speaking together, conversation, dialogue, colloquy; सकृत्संवादे$पि प्रथत इह चामुत्र च शुभम् Mv.1.12.

Discussion, debate.

Communication of tidings.

Information, news.

Assent, concurrence.

Likeness, agreement, similarity, correspondence; तद्धित्वा- $मृतसंवादं तस्मादेतौ मताविह Mb.12.167.24; रूपसंवादाच्च संशयादनया पृष्टः Dk.; (नादः) चित्ताकर्षी परिचित इव श्रोत्रसंवाद- मेति Māl.5.2.

Meeting, encounter; यदृच्छासंवादः किमु किमु गुणानामतिशयः U.5.16.

A cause, law-suit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवाद/ सं-वाद m. ( ifc. f( आ). )speaking together , conversation , colloquy with( instr. with and without सहloc. , or comp. ) RV. etc.

संवाद/ सं-वाद m. appointment , stipulation Ka1tyS3r. Ka1v. VarBr2S.

संवाद/ सं-वाद m. a cause , lawsuit A1pGr2. Katha1s.

संवाद/ सं-वाद m. assent , concurrence , agreement , conformity , similarity W.

संवाद/ सं-वाद m. information , news ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवाद पु.
(सम् + वद् + घञ्) ऋत्विजों एवं रानियों आदि के बीच वार्तालाप (अश्लील बातचीत), का.श्रौ.सू. 2०.6.18 (अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते-- --- अश्वमेध); दो ऋत्विजों के मध्य वार्तालाप, अर्थात् कुछ कर्मकाण्डीय कृत्यों के लिए अनुमति माँगना, आप.श्रौ.सू. 24.1.1०।

"https://sa.wiktionary.org/w/index.php?title=संवाद&oldid=480628" इत्यस्माद् प्रतिप्राप्तम्