दिशा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिशा, स्त्री, (दिश् + टाप् ।) दिक् । इति व्याकर- णम् ॥ (यथा महाभारते । ४ । ५३ । १९ । “अत्र मध्ये यथार्कस्य रश्मयस्तिग्मतेजसः । दिशासु च तथा राजन् ! न संख्याताः शरा- स्तदा ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिशा [diśā], Direction, quarter of the compass, region, &c. -Comp. -गजः, -पालः; see दिग्गज, दिक्पाल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिशा f. direction , region , quarter or point of the compass MBh. iv , 1716 etc. Ha1r. 2243 (See. अन्तर-and अवा-न्तर-)

दिशा f. N. of the wife of रुद्र-भीमVP.

"https://sa.wiktionary.org/w/index.php?title=दिशा&oldid=500250" इत्यस्माद् प्रतिप्राप्तम्