दृश्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश्यम्, त्रि, (दृश्यते इति । दृश् + कर्म्मणि क्यप् ।) दर्शनीयम् । द्रष्टव्यम् । इति व्याकरणम् ॥ (यथा, महाभारते । ३ । १३० । ५ । “एष वै चममोद्भेदो यत्र दृश्या सरस्वती ॥” काशविशेषे, क्ली । यथा, साहित्यदर्पणे । ६ । १ । “दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्बिधा मतम् । दृश्यं तत्रामिनेयं तत्रूपारोपात्तु रूपकम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दृश्यम्&oldid=500326" इत्यस्माद् प्रतिप्राप्तम्