तकिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकिलः, त्रि, (तक् + “मिथिलादयश्च ।” उणां । १ । ५६ । इति इलच् नलोपश्च ।) धूर्त्तः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकिल¦ पु॰ तकि--कृच्छ्रजीवने उणादि॰ इलच् नलोपश्च

१ धूर्त्ते

२ औषधे च

३ ओषधौ स्त्री उज्ज्व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकिल¦ mfn. (-लः-ला-लं) Fraudulent, crafty, a rogue or cheat. f. (-ला) A medicament, a drug तक् to deride, affix इलच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकिल [takila], a. Fraudulent, crafty, rogue. -ला A medicament, drug.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तकिल mfn. fraudulent L.

"https://sa.wiktionary.org/w/index.php?title=तकिल&oldid=393456" इत्यस्माद् प्रतिप्राप्तम्