कङ्ख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्खम्, क्ली, (कं सुखं खलत्यनेन । खल + बाहुलकात् डः ।) भोगः । इति शब्दमाला ॥ (कं + खं । ब्रह्म । यथा छान्द्योगोपनिषदि ४ । १० । ५ । “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति सहोवाच विजानाम्यहं यत्प्राणो ब्रह्म कञ्चतु खञ्च न विजाना- मीति ते होचुर्यदेव कं तदेव खं यदेव खं तदेवक- मिति प्राणश्च हास्मै तदाकाशञ्चोचुः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्ख¦ न॰ कम् खलत्यनेन खल--बा॰ ड। पापभोगे शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्ख¦ m. (-ङ्खः) Enjoyment, fruition. E. कखि to deride, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्खम् [kaṅkham], Enjoyment, fruition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्ख n. (perhaps a combination of कand ख) , enjoyment , fruition L.

"https://sa.wiktionary.org/w/index.php?title=कङ्ख&oldid=494359" इत्यस्माद् प्रतिप्राप्तम्