षट्पञ्चाशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पञ्चाशत्¦ स्त्री षड्घिका पञ्चाशत् शाक॰। (छाप्पान्न)

१ सङ्खाशदे

२ तत्मङ्ख्यान्विते च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पञ्चाशत्/ षट्--पञ्चाशत् f. ( षट्-) sg. 56 S3Br.

"https://sa.wiktionary.org/w/index.php?title=षट्पञ्चाशत्&oldid=360883" इत्यस्माद् प्रतिप्राप्तम्