कंधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंधर/ कं-धर mf. (fr. कम्, head , and धरfr. धृ) , the neck Ya1jn5. Katha1s. Ragh. etc.

कंधर/ कं-धर m. ( कम्= water) a cloud L. (See. the last)

कंधर/ कं-धर m. Ameranthus Oleraceus L.

"https://sa.wiktionary.org/w/index.php?title=कंधर&oldid=494303" इत्यस्माद् प्रतिप्राप्तम्