ईह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईह् [īh], 1 Ā. (ईहते, ईहाञ्चक्रे, ऐहिष्ट, ईहिष्यते, ईहितुम्, ईहित)

To wish, desire, long for; have in mind, think of with acc. or inf.; ईहन्ते ... अर्थसंचयान् Bg.16.12,7.22; Ms.4.15, 3.126; ऐहिष्ट तं कारयितुं कृतात्मा Bk.1.11.

To endeavour to obtain.

To aim at or attempt, endeavour, strive; माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते Bh.2.6; Y.2.116.

To take care of. -Caus. To impel, urge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईह् cl.1 A1. ईहते, ईहां-चक्रे, ईहिष्यते, ईहितुम्, rarely P. ईहति, etc. ,to endeavour to obtain; to aim at , attempt; to long for , desire; to take care of; to have in mind , think of (with acc. ) MBh. R. BhP. Bhag. Pan5cat. etc. : Caus. ईहयति, to impel.

"https://sa.wiktionary.org/w/index.php?title=ईह्&oldid=227533" इत्यस्माद् प्रतिप्राप्तम्