ककुदिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुदिन् [kakudin], a. Chief, superior; आस्यं विवृत्य ककुदी पाणिना प्राक्षिपच्छनैः Mb.12.289.19.

"https://sa.wiktionary.org/w/index.php?title=ककुदिन्&oldid=255388" इत्यस्माद् प्रतिप्राप्तम्