जगदादिज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदादिज¦ पु॰ हिरण्यगर्मरूपेण जगतामादौ जायतेजन--ड। परमेश्वरे।
“भ्राजिष्णुर्भोजनं भोक्ता सहि॰ष्णुर्जगदादिजः” विष्णुस॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदादिज/ जगद्--आदि-ज m. " first-born of the world " , शिव.

"https://sa.wiktionary.org/w/index.php?title=जगदादिज&oldid=375531" इत्यस्माद् प्रतिप्राप्तम्