षडङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्गः, पुं, (षट् अङ्गानि यस्य ।) क्षुद्रगोक्षुरकः । इति राजनिर्घण्टः ॥ (वेदः । यथा, -- “शिक्षाकल्पो व्याकरणं निरुक्तं छन्दसाञ्चयः । ज्योतिषामयनञ्चैव षडङ्गो वेद उच्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=षडङ्गः&oldid=173017" इत्यस्माद् प्रतिप्राप्तम्