एकतमः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतमः, त्रि, (एक + “एकाच्च प्राचाम्” । ५ । ३ । ९४ । इति डतमच् ।) बहूनां मध्ये एकः । इति व्याकरणम् ॥ (यथा महाभारते आदिपर्ब्बणि । “अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकतमः&oldid=120844" इत्यस्माद् प्रतिप्राप्तम्