कङ्कपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कपत्रः, पुं, (कङ्कस्य पक्षिविशेषस्य पत्रमेव पत्रं पक्षो यस्य ।) बाणविशेषः । इति हलायुधः ॥ (यथा रामाथणे ६ । २८ । ४ । “विव्यधुर्घोररूपास्ते कङ्कपत्रैरजिह्मगैः” ॥ कङ्कस्य पक्षिविशेषस्य पत्रम् । यथा, “नखप्रभाभूषितकङ्कपत्त्रे” ॥ रघुः २ । ३१ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कपत्र¦ पु॰ कङ्कस्य पत्रं पत्रं पक्षोऽस्य। पुङ्खे तत्पक्षयुक्ते

१ शरे
“हयांश्चरजतप्रख्यान् कङ्कपत्रैः शिलाशितैः” भा॰ वि॰

१८
“छित्त्वा च तानाशुगैश्च कङ्कपत्रान् शिलाशितान्” भा॰ आश्व॰

७८ अ॰।

६ त॰।

२ कङ्कखगस्य पक्षे च। कङ्कस्यपत्रं यत्र।

३ तत्पक्षयुक्ते
“नखप्रभारूषितकङ्कपत्र सक्ता-ङ्गुलिः सायकपुङ्खएव” रघुः। तदस्त्यस्यैनि। कङ्कपत्रिन्कङ्कपत्रयुक्ते वाणे पु॰
“विव्याध दशभिर्वाणैस्त्वरितःकङ्कपत्रिभिः” भा॰ व॰

५७ अ॰।
“पुनरेवाहनत् पार्थंहृदये कङ्कपत्रिभिः” भा॰ वि॰

५९ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कपत्र¦ m. (-त्रः) An arrow. E. कङ्क and पत्र leaf, (feather.)

"https://sa.wiktionary.org/w/index.php?title=कङ्कपत्र&oldid=255827" इत्यस्माद् प्रतिप्राप्तम्