एकरात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरात्र¦ न॰ एका रात्रिः--नि॰ अच् संख्यापूर्वकतया रात्रा-न्तत्वेऽपि न पुंस्त्वम्। एकाहोरात्रे।
“एकरात्रं तुनिवसन्नतिथिर्ब्राह्मणः स्मृतः”
“यत् करोत्येकरात्रेण वृष-लीसेवनात् द्विजः”।
“एकरात्रोपवासश्च कृच्छ्रं सान्तपनंस्मृतः” मनुः। रात्रिपदमहीरात्रपरम्।
“कललं त्वेक-रात्रेण” भाग॰

३ ,

३१ ,

२ । एकरात्रभोजने पर्य्याप्तम्ठन्। एकरात्रिक एकदिनभोजननिर्वाहपर्य्याप्ते त्रि॰
“आददीताममेवास्मादवृत्तावेकरात्रिकम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरात्र¦ n. (-त्रं) One night, a night. E. एक and रात्रि night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकरात्र/ एक--रात्र n. duration of one night , one night , one day and night Pa1rGr2. Mn. iii , 102 , etc.

एकरात्र/ एक--रात्र m. a particular observance or festival AV. xi , 7 , 10 MBh. xiii

एकरात्र/ एक--रात्र mfn. during one night.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ekarātra : nt.: Name of a tīrtha.

One who is controlled (niyataḥ) and speaks the truth, if he spends one night (ekarātroṣitaḥ) at this tīrtha (which explains its name), he is glorified in the world of Brahman (brahmaloke mahīyate) 3. 81. 159.


_______________________________
*3rd word in left half of page p302_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ekarātra : nt.: Name of a tīrtha.

One who is controlled (niyataḥ) and speaks the truth, if he spends one night (ekarātroṣitaḥ) at this tīrtha (which explains its name), he is glorified in the world of Brahman (brahmaloke mahīyate) 3. 81. 159.


_______________________________
*3rd word in left half of page p302_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकरात्र&oldid=493937" इत्यस्माद् प्रतिप्राप्तम्