छद्मस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मस्थ/ छद्म--स्थ m. (Prakrit chauma-ttha) , " remaining in error " , a common man or ascetic (not possessing the knowledge of a केवलिन्) Jain.

"https://sa.wiktionary.org/w/index.php?title=छद्मस्थ&oldid=372486" इत्यस्माद् प्रतिप्राप्तम्