चक्ररक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्ररक्ष¦ पु॰ चक्रं रक्षति अण् उप॰ स॰। युद्धे सेनापतिचक्ररक्षके योधभेदे।
“माद्रेयौ चक्ररक्षौ तु फाल्गुनश्चतदाऽकरोत्” भा॰ आ॰

१३

८ अ॰।
“यमौ च चक्ररक्षौ तेभवितारौ महावलौ” भा॰ वि॰

३३ अ॰।
“चक्ररक्षश्चशूरोवै मदिराक्षोऽतिविश्रुतः”

३३ अ॰। ण्वुल् चक्ररक्षकोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्ररक्ष/ चक्र--रक्ष m. du. = -गोप्तृMBh. i , iv , vi.

"https://sa.wiktionary.org/w/index.php?title=चक्ररक्ष&oldid=352325" इत्यस्माद् प्रतिप्राप्तम्