चक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक् [cak], 1 U. (चकति-ते, चकित)

To be satiated, be contented or satisfied.

To repel, resist.

To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक् cl.1 P. A1. कति, कते, to be satiated or contented or satisfied Dha1tup. iv , 19 ; to repel , resist ib. ; to shine , xix , 21 (See. कन्and कम्.)

"https://sa.wiktionary.org/w/index.php?title=चक्&oldid=351757" इत्यस्माद् प्रतिप्राप्तम्