विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ए एकारः । स तु एकादशस्वरवर्णः । अस्योच्चारण- स्थानंतालुकण्ठश्च । (यदुक्तं सिद्धान्तकौमुद्याम् । “एदैतोः कण्ठतालु” । तथाच शिक्षायाम् । “एऐ तुकण्ठतालव्यावो औ कण्ठोष्ठजौ स्मृतौ” ॥) स दीर्घः प्लुतश्च भवति । इति व्याकरणम् ॥ (उदा- त्तानुदात्तस्वरितभेदात् त्रिविधोऽपि प्रत्येकं पुनर- नुनासिकाननुनासिकभेदात् षड्विधएव ॥) “एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम् । रञ्जिनीकुसुमप्रख्यं पञ्चदेवमयं सदा ॥ पञ्चप्राणात्मकं वर्णं तथा विन्दुत्रयात्मकम् । चतुर्व्वर्गप्रदं देचि स्वयं परमकुण्डली” ॥ इति कामधेनुतन्त्रं ॥ (वङ्गीयभाषायां) अस्य लेख- नप्रकारो यथा । “कुञ्चिता वामतो रेखा दक्षकोणायता त्वधः । पुनर्व्वामगता सैव तासु वह्नीशवायवः” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा । “एकारो वास्तवः शक्तिर्झिण्टी सोष्ठो भगं मरुत् । सूक्ष्मा भूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्द्दनः । भयं ज्ञानं कृषा धीरा जङ्घा सर्व्वसमुद्भवः । वह्विर्विष्णुर्भगवती कुण्डली मोहिनी वसः ॥ योषिदाधारशक्तिश्च त्रिकोणा ईशसंज्ञकः । सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः” ॥ इति तन्त्रशास्त्रम् ॥ * ॥ अन्यच्च । “एकारो वामगण्डान्तः शक्तिर्झिण्टी भगन्तथा । माक्षवीजञ्च विजया ओष्ठ एकादशस्वरः” ॥ इति वीजवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य ओष्ठस्थाने न्यस्यतया ओष्ठशब्देनाप्यभिधानम् । भातृकान्यासमन्त्रो यथा, -- “ऐं नम ओष्ठे ऐं नमोऽधरे” ॥ इति । अनु- बन्धविशेषः । तेन लुङि सिचि अवृद्धिः स्यात् । यथाह कविकल्पद्रुमे ॥ “ऌरङ्वानिर्वाथ एः सिचि । अवृद्धिः ऐर्यजादिः स्यात्” ॥ एतेन कटे वर्षावर्णयोरित्यस्य लुङि अकटीदिति स्यात् ॥)

ए, व्य, स्मृतिः । असूया । अनुकम्पा । आमन्त्रणम् । आह्वानम् । इति मेदिनी ॥

एः, पुं, (एति प्राप्नोति सर्व्वंविश्वमिति । इण् + अच् । “सर्व्वं विष्णुमयं जगत्” इति वाक्यादस्य तथा- त्वम् ॥) विष्णुः । इत्येकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ अव्य॰ ई--विच् बा॰ न ह्रस्वः।

१ स्मृतौ

२ असूयायाम्

३ अनुकम्पायाम्

४ संबोधने

५ आह्वाने च” मेदिनिः

६ विष्णौ पु॰ एकाक्षरकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ए¦ The eleventh vowel of the alphabet, corresponding to the letter E as pronounced in most languages except the English, and having the sound of A in amiable.

ए¦ ind. An interjection of,
1. Remembering, (ha.)
2. Censure or con- tempt.
3. Compassion, (ah!)
4. Addressing, (eh! hey.)
5. Calling, (hey, ho.)

ए¦ m. (-एः) A name of VISHNU
4.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ए [ē], 2 P. (आ + इ)

To come, approach &c.; आमायन्तु ब्रह्मचारिणः Tait. Up.1.4.2.

To reach, attain, come into (a state or position) स सर्वसमतामेत्य Ms.12.125.

To submit; fall to one's share; तस्मात्त्वां पृथग्बलय आयन्ति Ch. Up.5.14.1. (आययन्ति ?) (See इ).

एः [ēḥ], m.

N. of Viṣṇu.

The number खर्व. cf. also एः कुमारो$सुरो$रातिर्ज्ञातीयो$हित उद्धतः । आत्मा शेषो विवस्वांश्च कृतार्थो मध्वरिः शरः ॥ Enm. -ind. An interjection of (1) remembering; (2) envy; (3) compassion; (4) calling; (5) contempt or censure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ए the eleventh vowel of the alphabet (corresponding to the letter एas pronounced in प्रेय्, ग्रेय्).

ए ind. an interjection MaitrS.

ए ind. a particle of recollection

ए ind. addressing

ए ind. censure

ए ind. contempt

ए ind. compassion L.

ए m. विष्णुL.

ए ( आ-इ) P. -एति, to come near or towards , go near , approach RV. AV. S3Br. etc. ; (with and without पुनर्)to come back , come again to AitBr. MBh. Katha1s. etc. ; to reach , attain , enter , come into (a state or position) Mn. xii , 125 Megh. Prab. etc. ; to submit , fall to one's share ChUp. v , 14 , 1 ( आययन्ति?) Kat2hUp. : Intens. A1. (3. du. -इयाते; 1. pl. -ईमहे)to hasten near RV. vii , 39 , 2 ; to request VS. iv , 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ekacakrā ...................................... p519
ekapāda ........................................ p641
ekapṛṣṭha .................................... p641
ekaparvataka .............................. p302
ekarātra ...................................... p302
ekahaṁsa ...................................... p302
ekāśanājyoha .............................. p641
elapatra ...................................... p7
elāpatra ...................................... p7
elaka ............................................ p7

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ekacakrā ...................................... p519
ekapāda ........................................ p641
ekapṛṣṭha .................................... p641
ekaparvataka .............................. p302
ekarātra ...................................... p302
ekahaṁsa ...................................... p302
ekāśanājyoha .............................. p641
elapatra ...................................... p7
elāpatra ...................................... p7
elaka ............................................ p7

"https://sa.wiktionary.org/w/index.php?title=ए&oldid=507773" इत्यस्माद् प्रतिप्राप्तम्