आकुलत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलत्व¦ n. (-त्वं) Confusion, perplexity, bewilderment. E. आकुल and त्व affix; also with तल् affix आकुलता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकुलत्व/ आ-कुल--त्व n. id. S3is3. ix , 42 Katha1s. etc.

आकुलत्व/ आ-कुल--त्व n. multitude , crowd MBh. iii , 13711.

"https://sa.wiktionary.org/w/index.php?title=आकुलत्व&oldid=490270" इत्यस्माद् प्रतिप्राप्तम्