आकाय्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाय्य [ākāyya], a. Ved.

Desirable; आकाय्यस्य दावने परुक्षोः Rv.4.29.5.

Commendable in every way.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाय्य/ आ-काय्य (4) mfn. desirable RV. iv , 29 , 5.

आकाय्य/ आ-काय्य mfn. See. आ-का.

"https://sa.wiktionary.org/w/index.php?title=आकाय्य&oldid=214288" इत्यस्माद् प्रतिप्राप्तम्