जघनकूपक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनकूपक¦ पु॰ द्वि॰ ब॰ जघनस्य कूप इव कायतः कै--क। कुकुन्दरयोः हला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनकूपक¦ m. du. (-कौ) The hollows of the loins of a handsome woman. E. जघन the loins, and कूपक a well or pit. जघनस्य कूपः इव कायति कै-क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघनकूपक/ जघन--कूपक m. du. = ककुन्दरL.

"https://sa.wiktionary.org/w/index.php?title=जघनकूपक&oldid=375920" इत्यस्माद् प्रतिप्राप्तम्