एकराशि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकराशि¦ पु॰ कर्म्म॰।

१ एकस्मिन् मेषादौ राशौ।
“एकराशि-गतौ स्यातामेकर्क्षविषये यदा” ज्यो॰।

२ एकस्मिन् धान्यादेःस्तूपे च।
“एकराशिं पञ्चधा कुरुते” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकराशि¦ f. (-शिः) A heap, a crowd. E. एक and राशि a heap.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकराशि/ एक--राशि f. one heap , a quantity heaped together

"https://sa.wiktionary.org/w/index.php?title=एकराशि&oldid=250230" इत्यस्माद् प्रतिप्राप्तम्