चक्रिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिः, पुं, (करोतीति । कृ + “आदृगमहनजनः किकिनौ लिट् च ।” ३ । २ । १७१ । इति किन् । स च लिड्वत् ।) कर्त्ता । इति मुग्धबोधम् ॥ (यथा, ऋग्वेदे । १ । ९ । २ । “चक्रिं विश्वानि चक्रये ।” “चक्रये पुरुषार्थकरणशीलाय ॥” इति दया- नन्दकृतभाष्यम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिः [cakriḥ] क्रुः [kruḥ], क्रुः m. A doer; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=चक्रिः&oldid=352725" इत्यस्माद् प्रतिप्राप्तम्