छमण्डः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छमण्डः, पुं, (छमति भक्षयति जन्मग्रहणान्तरं पितरं नाशयतीत्यर्थः । छम + बाहुलकादण्डन् ।) मृत- पितृकः । इत्युणादिकोषः ॥ छेमडा इति भाषा ॥ बन्धुहीनः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छमण्डः [chamaṇḍḥ], 1 An orphan.

A single man; one who has no relative.

"https://sa.wiktionary.org/w/index.php?title=छमण्डः&oldid=373074" इत्यस्माद् प्रतिप्राप्तम्