चक्राङ्गा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गा, स्त्री, (चक्रमिवाङ्गमस्त्यस्याः इति । “अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ततष्टाप् ।) सुदर्शना लता । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गा¦ स्त्री चक्रमिवाङ्गमस्त्यस्याः अच्। सुदर्शनायां लतायां रत्नमाला।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्गा/ चक्रा f. = ङ्का, Cocculus tomentosus W.

"https://sa.wiktionary.org/w/index.php?title=चक्राङ्गा&oldid=352631" इत्यस्माद् प्रतिप्राप्तम्