पक्त्रिम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्त्रिमम्, त्रि, (पाकेन निर्वृत्तम् । डु पच पाके + “ड्वितः क्त्रिः” । ३ । ३ । ८८ । इति क्त्रिः । “क्त्रेर्मम् नित्यम्” । इति मम् ।) पाकिमम् । पाकाज्जातम् । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्त्रिम¦ त्रि॰ पच--क्त्रि ततो--मप्। पाकनिर्वृत्ते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्त्रिम¦ mfn. (-मः-मा-मं) Ripe, ripened, matured, cooked. E. पच् to cook, &c. aff. क्त्रि and मप् added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्त्रिम/ पक् mfn. obtained by cooking Pa1n2. 3-3 , 88 ; iv , 4 , 20

पक्त्रिम/ पक् mfn. ripe HParis3.

पक्त्रिम/ पक् mfn. cooked W.

"https://sa.wiktionary.org/w/index.php?title=पक्त्रिम&oldid=405089" इत्यस्माद् प्रतिप्राप्तम्